Tṛtīyaṃ kośasthānam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

तृतीयं कोशस्थानम्

tṛtīyaṃ kośasthānam



oṃ namo buddhāya|



narakapretatiryañco manuṣyāḥ ṣaḍ divaukasaḥ|

kāmadhātuḥ sa narakadvīpabhedena viṃśatiḥ||1||



ūrdhvaṃ saptadaśasthāno rūpadhātuḥ pṛthak pṛthak|

dhyānaṃ tribhūmikaṃ tatra caturthaṃ tvaṣṭabhūmikam||2||



ārūpyadhāturasthānaḥ upapattyā caturvidhaḥ|

nikāyaṃ jīvitaṃ cātra niśritā cittasantatiḥ||3||



narakādisvanāmoktā gatayaḥ pañca teṣu tāḥ|

akliṣṭāvyākṛtā eva sattvākhyā nāntarābhavaḥ||4||



nānātvakāyasaṃjñāśca nānākāyaikasaṃjñinaḥ|

viparyayāccaikakāyasaṃjñāścārūpiṇasrayaḥ||5||



vijñānasthitayaḥ sapta śeṣaṃ tatparibhedavat|

bhavāgrāsaṃjñisattvāśca sattvāvāsā nava smṛtāḥ||6||



anicchāvasanānnānye catasraḥ sthitayaḥ punaḥ|

catvāraḥ sāsravāḥ skandhāḥ svabhūmāveva kevalam||7||



vijñānaṃ na sthitiḥ proktaṃ catuṣkoṭi tu saṃgrahe|

catasro yonayastatra sattvānāmaṇḍajādayaḥ||8||



caturdhā nara tiryañcaḥ nārakā upapādukāḥ|

antarābhavadevāśca pretā api jarāyujāḥ||9||



mṛtyupapattibhavayorantarā bhavatīha yaḥ|

gamyadeśānupetatvānnopapanno'ntarābhavaḥ||10||



vrīhisantānasādharmyādavicchinnabhavodbhavaḥ|

pratibimbamasiddhatvādasāmyāccānidarśanam||11||



sahaikatra dvayābhāvāt asantānād dvayodayāt|

kaṇṭhokteścāsti gandharvāt pañcokteḥ gatisūtrataḥ||12||



ekākṣepādasāvaiṣyatpūrvakālabhavākṛtiḥ|

sa punarmaraṇātpūrva upapattikṣaṇātparaḥ||13||



sajātiśuddhadivyākṣidṛśyaḥ karmarddhivegavān|

sakalākṣaḥ apratighavān anivartyaḥ sa gandhabhuk||14||



viparyastamatiryāti gatideśaṃ riraṃsayā|

gandhasthānābhikāmo'nyaḥ ūrdhvapādastu nārakaḥ||15||



saṃprajānan viśatyekaḥ tiṣṭhatyapyaparaḥ aparaḥ|

niṣkrāmatyapi sarvāṇi mūḍho'nyaḥ nityamaṇḍajaḥ||16||



garbhāvakrāntayastisraścakravarttisvayaṃbhuvām|

karmajñānobhayeṣāṃ vā viśadatvād yathākramam||17||



nātmāsti skandhamātraṃ tu kleśakarmābhisaṃskṛtam|

antarābhavasaṃtatyā kukṣimeti pradīpavat||18||



yathākṣepaṃ kramādvṛddhaḥ santānaḥ kleśakarmabhiḥ|

paralokaṃ punaryāti ityanādibhavacakrakam||19||



sa pratītyasamutpādo dvādaśāṅgastrikāṇḍakaḥ|

pūrvāparāntayordve dve madhye'ṣṭau paripūriṇaḥ||20||



pūrvakleśā daśā'vidyā saṃskārāḥ pūrvakarmaṇaḥ|

saṃdhiskandhāstu vijñānaṃ nāmarūpamataḥ param||21||



prāk ṣaḍāyatanotpādāt tatpūrvaṃ trikasaṃgamāt|

sparśaḥ prāksukhaduḥkhādikāraṇajñānaśaktitaḥ||22||



vittiḥ prāk maithunāt tṛṣṇā bhogamaithunarāgiṇaḥ|

upādānaṃ tu bhogānāṃ prāptaye paridhāvataḥ||23||



sa bhaviṣyat bhavaphalaṃ kurute karma tat bhavaḥ|

pratisaṃdhiḥ punarjātiḥ jarāmaraṇamā vidaḥ||24||



āvasthikaḥ kileṣṭo'yaṃ prādhānyā ttvaṅgakīrtanam|

pūrvāparāntamadhyeṣu saṃmohavinivṛttaye||25||



kleśāstrīṇi dvayaṃ karma sapta vastu phalaṃ tathā|

phalahetvabhisaṃkṣepo dvayormadhyānumānataḥ||26||



kleśāt kleśaḥ kriyā caiva tato vastu tataḥ punaḥ|

vastu kleśāśca jāyante bhavāṅgānāmayaṃ nayaḥ||27||



heturatra samutpādaḥ samutpannaḥ phalaṃ matam|

vidyāvipakṣo dharmo'nyo'vidyā'mitrānṛtādivat||28||



saṃyojanādivacanāt kuprajñā cenna darśanāt|

dṛṣṭestatsaṃprayuktatvāt prajñopakleśadeśanāt||29||



nāma tvarūpiṇaḥ skandhāḥ sparśāḥ ṣaṭ saṃnipātajāḥ|

pañcapratighasaṃsparśaḥ ṣaṣṭho'dhivacanāvhaya||30||



vidyāvidyetarasparśāḥ amalakliṣṭaśeṣitāḥ|

vyāpādānunayasparśau sukhavedyādayastrayaḥ||31||



tajjāḥ ṣaḍvedanāḥ pañca kāyikī caitasī parā|

punaścāṣṭādaśavidhā sā manopavicārataḥ||32||



kāme svālambanāḥ sarve rūpī dvādaśagocaraḥ|

trayāṇāmuttaraḥ dhyānadvaye dvādaśa kāmagāḥ||33||



svo'ṣṭālambanam ārūpyo dvayoḥ dhyānadvaye tu ṣaṭ|

kāmāḥ ṣaṇṇāṃ caturṇā svaḥ ekasyālambanaṃ paraḥ||34||



catvāro'rūpisāmante rūpagāḥ eka ūrdhvagaḥ|

eko maule svaviṣayaḥ sarve'ṣṭādaśa sāsravāḥ||35||



uktaṃ ca vakṣyate cānyat atra tu kleśā iṣyate|

bījavannāgavanmūlavṛkṣavattuṣavattathā||36||



tuṣitaṇḍulavat karma tathaivauṣadhi puṣpavat|

siddhānnapānavadvastu tasmin bhavacatuṣṭaye||37||



upapattibhavaḥ kliṣṭaḥ sarvakleśaiḥ svabhūmikaiḥ|

tridhā'nye traya ārūpye āhārasthitikaṃ jagat||38||



kavaḍīkāra āhāraḥ kāme tryāyatanātmakaḥ|

na rūpāyatanaṃ tena svākṣamuktānanugrahāt||39||



sparśaṃcetanāvijñā āhārāḥ sāsravāstriṣu|

manomayaḥ saṃbhavaiṣī gandharvaścāntarābhavaḥ||40||



nirvṛttiśca iha puṣṭyarthamāśrayāśritayordvayam|

dvayamanyabhavākṣepanivṛttyartha yathākramam||41||



chedasaṃdhāna vairāgyahānicyutyupapattayaḥ|

manovijñāna eveṣṭāḥ upekṣāyāṃ cyutodbhavau||42||



naikāgrācittayoretau nirvātyavyākṛtadvaye|

kramacyutau pādanābhihṛdayeṣu manaścyutiḥ||43||



adhonṛsuragājānāṃ marmacchedastvabādibhiḥ|

samyaṅ mithyātvaniyatā āryānantaryakāriṇaḥ||44||



tatra bhājanalokasya saṃniveśamuśantyadhaḥ|

lakṣaṣoḍaśakodvedhamasaṃkhyaṃ vāyumaṇḍalam||45||



apāmekādaśodvedhaṃ sahasrāṇi ca viṃśatiḥ|

aṣṭalakṣaucchrayaṃ paścāccheṣaṃ bhavati kāñcanam||46||



tiryak trīṇi sahasrāṇi sārdhaṃ śatacatuṣṭayam|

lakṣadvādaśakaṃ caiva jalakāñcanamaṇḍalam||47||



samantatastu triguṇaṃ tatra merūryugandharaḥ|

īśādhāraḥ khadirakaḥ sudarśanagiristathā||48||



aśvakarṇo vinitako nimindharagiriḥ tataḥ|

dvīpāḥ bahiścakravāḍaḥ sapta haimāḥ sa āyasaḥ||49||



catūratnamayo meruḥ jale'śītisahasrake|

magnāḥ ūrdhva jalāt merurbhūyo'śītisahasrakaḥ||50||



ardhārdhahāniraṣṭāsu samocchrāyaghanāśca te|

śītāḥ saptāntarāṇyeṣāṃ ādyāśītisahasrikā||51||



ābhyantaraḥ samudro'sau triguṇaḥ sa tu pārśvataḥ|

ardhārdhenāparāḥ śītāḥ śeṣaṃ bāhyo mahodadheḥ||52||



lakṣatrayaṃ sahasrāṇi viṃśatirdve ca tatra tu|

jambūdvīpo dvisāhasrastripārśvaḥ śakaṭākṛtiḥ||53||



sārdhatriyojanaṃ tvekaṃ prāgvideho'rdhacandravat|

pārśvatrayaṃ tathā'sya ekaṃ sārdhaṃ triśatayojanam||54||



godānīyaḥ sahasrāṇi sapta sārdhāni maṇḍalaḥ|

sārdhe dve madhyamasya aṣṭau caturasraḥ kuruḥ samaḥ||55||



dehā videhāḥ kuravaḥ kauravāścāmarāvarāḥ|

aṣṭau tadantaradvīpā gāṭhā uttaramantriṇaḥ||56||



ihottareṇa kīṭādri navakāddhimavān tataḥ|

pañcāśadvistṛtāyāmaṃ saro'rvāggandhamādanāt||57||



adhaḥ sahasrairviśatyā tanmātro'vīcirasya hi|

tadūrdhvaṃ sapta narakāḥ sarve'ṣṭau ṣoḍaśotsadāḥ||58||



kukūlaṃ kuṇapaṃ cātha kṣuramārgādikaṃ nadī|

teṣāṃ caturdiśaṃ śītā anye'ṣṭāvarvudādayaḥ||59||



ardhena meroścandrārkau pañcāśatsaikayojanau|

ardharātro 'staṃgamanaṃ madhyānha udayaḥ sakṛta||60||



prāvṛṇmāse dvitīye'ntyanavamyāṃ vardhate niśā|

hemantānāṃ caturthe tu hīyate aharviparyayāt||61||



lavaśo rātryaharvṛddhī dakṣiṇottarage ravau|

svacchāyayā'rkasāmīpyādvikalendusamīkṣaṇam||62||



pariṣaṇḍāścatasro'sya daśasāhasrikāntarāḥ|

ṣoḍaśāṣṭau sahasrāṇi catvāri dve ca nirgatāḥ||63||



karoṭapāṇayastāsu mālādhārāssadāmadāḥ|

mahārājikadevāśca parvateṣvapi saptasu||64||



merumūrdhni trayastriṃśāḥ sa cāśītisahasradik|

vidikṣu kūṭāścatvāra uṣitā vajrapāṇibhiḥ||65||



madhye sārdhadvisāhasrapārśvamadhyardhayojanam|

puraṃ sudarśanaṃ nāma haimaṃ citratalaṃ mṛdu||66||



sārdhadviśatapārśvo'tra vaijayantaḥ bahiḥ punaḥ|

taccaitrarathapāruṣyamiśranandanabhūṣitam||67||



viṃśatyantaritānyeṣāṃ subhūmīni caturdiśam|

pūrvottare pārijātaḥ sudharmā dakṣiṇāvare||68||



tata ūrdhva vimāneṣu devāḥ kāmabhujastu ṣaṭ|

dvaṃdvāliṃṅganapāṇyāptivasitekṣitamaithunāḥ||69||



pañcavarṣopamo yāvat daśavarṣopamaḥ śiśuḥ|

saṃbhavatyeṣu saṃpūrṇāḥ savastrāścaiva rūpiṇaḥ||70||



kāmopapattayastistraḥ kāmadevāḥ samānuṣāḥ|

sukhopapattayastistro navatridhyānabhūmayaḥ||71||



sthānāt sthānadadho yāvattāvadūrdhvaṃ tatastataḥ|

nordhva darśanamastyeṣāmanyatrarddhiparāśrayāt||72||



caturdvīpakacandrārkamerukāmadivaukasām|

brahmalokasahasraṃ ca sāhasraścūḍiko mataḥ||73||



tatsahasraṃ dvisāhasro lokadhātustu madhyamaḥ|

tatsahasraṃ trisāhasraḥ samasaṃvartasaṃbhavaḥ||74||



jāmbūdvīpāḥ pramāṇena catuḥsārdhatrihastakāḥ|

dviguṇottaravṛddhayā tu purvagodottarāvhayāḥ||75||



pādabṛddhayā tanuryāva tsārdhakrośo divaukasām|

kāmināṃ rūpiṇāṃ tvādau yojanārdhaṃ tataḥ param||76||



ardhārdhavṛddhi ūrdhva tu parīttābhebhya āśrayaḥ|

dviguṇadviguṇā hitvā'nabhrakebhya striyojanam||77||



sahasrāmāyuḥ kuruṣu dvayorardhārdhavarjitam|

ihāniyatam ante tu daśābdāḥ ādito'mitam||78||



nṛṇāṃ varṣāṇi pañcāśadahorātro divaukasām|

kāme'dharāṇāṃ tenāyuḥ pañcavarṣaśatāni tu||79||



dviguṇottaramurdhvānāmubhayaṃ rūpiṇāṃ punaḥ|

nāstyahorātramāyustu kalpaiḥ svāśrayasaṃmitaiḥ||80||



ārūpye viṃśatiḥ kalpasahasrāṇya dhikādhikam|

mahākalpaḥ parīttābhāt prabhṛtyadharmadhastataḥ||81||



kāmedevāyuṣā tulyā ahorātrā yathākramam|

saṃjīvādiṣu ṣaṭsu āyustaisteṣāṃ kāmadevavat||82||



ardhaṃ pratāpane avīcāvantaḥkalpaṃ paraṃ punaḥ|

kalpaṃ tiraścāṃ pretānāṃ māsānhā śatapañcakam||83||



vāhādvarṣaśatenaikatiloddhārakṣayāyuṣaḥ|

arvudā dviṃśatiguṇaprativṛddhayāyuṣaḥ pare||84||



kurubāhyo'ntarāmṛtyuḥ paramāṇvakṣarakṣaṇāḥ|

rūpanāmādhvaparyantāḥ paramāṇuraṇustathā||85||



lohāpśaśā vigocchidrarajolikṣāstadudbhavāḥ|

yavastathāṅgulīparva jñeyaṃ saptaguṇottaram||86||



caturviśatiraṅgulyo hasto hastacatuṣṭayam|

dhanuḥ pañcaśatānyeṣāṃ krośo raṇyaṃ ca tanmatam||87||



te'ṣṭau yojanamityāhuḥ viṃśaṃ kṣaṇaśataṃ punaḥ|

tatkṣaṇaḥ te punaḥ ṣaṣṭirlavaḥ triṃśad guṇottarāḥ||88||



trayo muhūrttāhorātramāsāḥ dvādaśamāsakaḥ|

saṃvatsaraḥ sonarātraḥ kalpo bahuvidhaḥ smṛtaḥ||89||



saṃvarttakalpo narakasaṃbhavāt bhājanakṣayaḥ|

vivartakalpaḥ prāgvāyoryāvannaraka saṃbhavaḥ||90||



antaḥ kalpo'mitāt yavaddaśavarṣāyuṣaḥ tataḥ|

utkarṣā apakarṣāśca kalpā aṣṭā daśāpare||91||



utkarṣa ekaḥ te'śītisahasrādyāvadāyuṣaḥ|

iti loko vivṛtto'yaṃ kalpāstiṣṭhati viṃśatim||92||



vivartate'tha saṃvṛtta āste saṃvartate samam|

te hyaśītirmahākalpaḥ tadasaṃkhyatrayodbhavam||93||



buddhatvam apakarṣe hi śatādyāvattadudbhavaḥ|

dvayoḥ pratyekabuddhānāṃ khaḍgaḥ kalpaśatānvayaḥ||94||



cakravartisamutpattirnādho'śītisahasrakāt|

suvarṇarūpyatāmrāyaścakriṇaḥ te'dharakramāt||95||



ekadvitricaturdvīpāḥ na ca dvau saha buddhavat|

pratyudyānasvayaṃyāna kalahāstrajitaḥ avadhāḥ||96||



deśasthottaptapūrṇatvairlakṣaṇātiśayo muneḥ|

prāgāsan rūpivat sattvāḥ rasarāgāttataḥ śanaiḥ||97||



ālasyātsaṃnidhiṃ kṛtvā sāgrahaiḥ kṣetrapo bhṛtaḥ|

tataḥ karmapathādhikyādapahrāse daśāyuṣaḥ||98||



kalpasya śastrarogābhyāṃ durbhikṣeṇa ca nirgamaḥ|

divasān sapta māsāṃśca varṣāṇi ca yathākramam||99||



saṃvartanyaḥ punastistro bhavantyagnyambuvāyubhiḥ|

dhyānatrayaṃ dvitīyādi śīrṣa tāsāṃ yathākramam||100||



tadapakṣālasādharmyāt na caturthe'styaniñjanāt|

na nityaṃ saha sattvena tadvimānodayavyayāt||101||



saptāgninā adbhirekā evaṃ gate'bhdiḥ saptake punaḥ|

tejasā saptakaḥ paścādvāyusaṃvartanī tataḥ||102||



abhidharmakośabhāṣye lokanirdeśo nāma

tṛtīyaṃ kośasthānam

samāptamiti|



śrīlāmāvākasya

yadatra puṇyam|